A 172-5 Merutantra
Manuscript culture infobox
Filmed in: A 172/5
Title: Merutantra
Dimensions: 34 x 15 cm x 205 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/615
Remarks:
Reel No. A 172-5
Inventory No. 38321
Title Merutantra
Subject Śaivatantra
Language Sanskrit
Reference SSP p.121a, no. 4464 (3/625?)
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 34.0 x 15.0 cm
Folios 211
Foliation figures on the verso, in the upper left-hand margin under the marginal title me.taṃ and in the lower right-hand margin under the word śrī
Place of Deposit NAK
Accession No. 3/615
Manuscript Features
Table of content is available is last 8 exposures.
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
yayā sat sad ivā yāti na ca bhanti kadāpi sat |
tasmin jñānena sā bhāti tasyai tasmai namo namaḥ || 1 ||
(2) jalaṃdhareṇa (!) vijite surāsuranare khile ||
sūkṣmarūpena (!) te sarve maheśaśaraṇaṃ gatā (!) ||
divyāny abdasahastrāṇi samādhisṭhaṃ (!) vilocya (!) taṃ ||
(3) prārthinā cārcitā tais tu vāmadakṣiṇamārgibhiḥ || (fol. 1v1–3)
End
ṣad dīrghauktabījena viprādīnāṃ prakīrtitaḥ || (!)
vidhinā yena maṃtro yaṃ gṛhyate tad ahaṃ dhruvaṃ ||
caturthī divase (!) prāpte (12) śuklapakṣasya maṃtravit ||
śuddhāṃ haridrām ānīya kanyayā yenitā (!) śūbhāṃ ||
sarvāṃge tāṃ samālipya snāyā (!) śuddhajalais tataḥ ||
bhaktyā paramayopeto ||| (fol. 204v11–12)
Sub-colophon
|| iti śrīmahāmāyāmahākālānumate merutaṃtre śivapraṇīte vaidikayaṃtrakathanaprakāśaḥ paṃcadaśaḥ || || ||
merau śivapraṇī(11)te smin meruṇā prakaṭīkṛte ||
merubhūte ca taṃtrāṇāṃ vaidikārṇavanirṇayaḥ || || (fol. 199r10–11)
Microfilm Details
Reel No. A 175/5
Date of Filming 22-10-1971
Exposures 215
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 17-07-2007