A 172-5 Merutantra

Manuscript culture infobox

Filmed in: A 172/5
Title: Merutantra
Dimensions: 34 x 15 cm x 205 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/615
Remarks:

Reel No. A 172-5

Inventory No. 38321

Title Merutantra

Subject Śaivatantra

Language Sanskrit

Reference SSP p.121a, no. 4464 (3/625?)

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.0 x 15.0 cm

Folios 211

Foliation figures on the verso, in the upper left-hand margin under the marginal title me.taṃ and in the lower right-hand margin under the word śrī

Place of Deposit NAK

Accession No. 3/615

Manuscript Features

Table of content is available is last 8 exposures.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||    ||

yayā sat sad ivā yāti na ca bhanti kadāpi sat |

tasmin jñānena sā bhāti tasyai tasmai namo namaḥ || 1 ||

(2) jalaṃdhareṇa (!) vijite surāsuranare khile ||

sūkṣmarūpena (!) te sarve maheśaśaraṇaṃ gatā (!) ||

divyāny abdasahastrāṇi samādhisṭhaṃ (!) vilocya (!) taṃ ||

(3) prārthinā cārcitā tais tu vāmadakṣiṇamārgibhiḥ || (fol. 1v1–3)

End

ṣad dīrghauktabījena viprādīnāṃ prakīrtitaḥ || (!)

vidhinā yena maṃtro yaṃ gṛhyate tad ahaṃ dhruvaṃ ||

caturthī divase (!) prāpte (12) śuklapakṣasya maṃtravit ||

śuddhāṃ haridrām ānīya kanyayā yenitā (!) śūbhāṃ ||

sarvāṃge tāṃ samālipya snāyā (!) śuddhajalais tataḥ ||

bhaktyā paramayopeto  ||| (fol. 204v11–12)

Sub-colophon

|| iti śrīmahāmāyāmahākālānumate merutaṃtre śivapraṇīte vaidikayaṃtrakathanaprakāśaḥ paṃcadaśaḥ ||    ||    ||

merau śivapraṇī(11)te smin meruṇā prakaṭīkṛte ||

merubhūte ca taṃtrāṇāṃ vaidikārṇavanirṇayaḥ ||    || (fol. 199r10–11)

Microfilm Details

Reel No. A 175/5

Date of Filming 22-10-1971

Exposures 215

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-07-2007